Original

धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत ।राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ॥ १८ ॥

Segmented

धारयंस् तु स तान् बाणाञ् शिखण्डी बह्व् अशोभत राजतः पर्वतो यद्वत् त्रिभिः शृङ्गैः समन्वितः

Analysis

Word Lemma Parse
धारयंस् धारय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
बाणाञ् बाण pos=n,g=m,c=2,n=p
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
बह्व् बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
राजतः राजत pos=a,g=m,c=1,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
यद्वत् यद्वत् pos=i
त्रिभिः त्रि pos=n,g=n,c=3,n=p
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
समन्वितः समन्वित pos=a,g=m,c=1,n=s