Original

प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः ।शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत् ॥ १७ ॥

Segmented

प्रतिरब्धस् ततः कर्णो रोषात् प्रस्फुरित-अधरः शिखण्डिनम् त्रिभिः बाणैः भ्रुवोः मध्ये व्यताडयत्

Analysis

Word Lemma Parse
प्रतिरब्धस् प्रतिरभ् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
रोषात् रोष pos=n,g=m,c=5,n=s
प्रस्फुरित प्रस्फुर् pos=va,comp=y,f=part
अधरः अधर pos=n,g=m,c=1,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
व्यताडयत् विताडय् pos=v,p=3,n=s,l=lan