Original

शिखण्डी च ततः कर्णं विचरन्तमभीतवत् ।भीष्महन्ता महाराज वारयामास पत्रिभिः ॥ १६ ॥

Segmented

शिखण्डी च ततः कर्णम् विचरन्तम् अभीत-वत् भीष्म-हन्ता महा-राज वारयामास पत्रिभिः

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
भीष्म भीष्म pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p