Original

भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष ।सहानीकान्महाबाहुरेक एवाभ्यवारयत् ॥ १५ ॥

Segmented

भीमसेनः कुरून् सर्वान् पुत्रांः च तव मारिष सह अनीकान् महा-बाहुः एक एव अभ्यवारयत्

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुत्रांः पुत्र pos=n,g=m,c=2,n=p
pos=i
तव त्वद् pos=n,g=,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
सह सह pos=i
अनीकान् अनीक pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
अभ्यवारयत् अभिवारय् pos=v,p=3,n=s,l=lan