Original

युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे ।कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ॥ १४ ॥

Segmented

युधामन्युम् महा-इष्वासम् गौतमो ऽभ्यपतद् रणे कृतवर्मा च बलवान् उत्तमौजसम् आद्रवत्

Analysis

Word Lemma Parse
युधामन्युम् युधामन्यु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
गौतमो गौतम pos=n,g=m,c=1,n=s
ऽभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
उत्तमौजसम् उत्तमौजस् pos=n,g=m,c=2,n=s
आद्रवत् आद्रु pos=v,p=3,n=s,l=lan