Original

सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान् ।अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः ॥ १३ ॥

Segmented

सात्यकिः शकुनिम् च अपि भीमसेनः च कौरवान् अर्जुनम् च रणे यत्तम् द्रोणपुत्रो महा-रथः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
कौरवान् कौरव pos=n,g=m,c=2,n=p
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s