Original

नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः ।उलूकं समरे राजन्सहदेवः समभ्ययात् ॥ १२ ॥

Segmented

नकुलो वृषसेनम् च चित्रसेनम् युधिष्ठिरः उलूकम् समरे राजन् सहदेवः समभ्ययात्

Analysis

Word Lemma Parse
नकुलो नकुल pos=n,g=m,c=1,n=s
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
pos=i
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
उलूकम् उलूक pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lan