Original

शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव ।दुःशासनं महाराज महत्या सेनया वृतम् ॥ ११ ॥

Segmented

शिखण्डी च ययौ कर्णम् धृष्टद्युम्नः सुतम् तव दुःशासनम् महा-राज महत्या सेनया वृतम्

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
ययौ या pos=v,p=3,n=s,l=lit
कर्णम् कर्ण pos=n,g=m,c=2,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part