Original

धृतराष्ट्र उवाच ।निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे ।वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे वध्यमाने बले च अपि मामके पाण्डु-सृञ्जयैः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
भीमसेने भीमसेन pos=n,g=m,c=7,n=s
pos=i
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
pos=i
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
मामके मामक pos=a,g=n,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p