Original

नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान् ।बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च ॥ ९ ॥

Segmented

नदन्तः सिंहनादांः च धमन्तः च अपि वारिजान् बलवन्तो महा-इष्वासाः विधुन्वन्तो धनूंषि च

Analysis

Word Lemma Parse
नदन्तः नद् pos=va,g=m,c=1,n=p,f=part
सिंहनादांः सिंहनाद pos=n,g=m,c=2,n=p
pos=i
धमन्तः धम् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
वारिजान् वारिज pos=n,g=m,c=2,n=p
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
विधुन्वन्तो विधू pos=va,g=m,c=1,n=p,f=part
धनूंषि धनुस् pos=n,g=n,c=2,n=p
pos=i