Original

एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् ।समुद्रमिव वार्योघाः प्रावृट्काले महारथाः ॥ ८ ॥

Segmented

एते बहु-त्वात् त्वरिताः पुनः गच्छन्ति पाण्डवम् समुद्रम् इव वारि-ओघाः प्रावृः-काले महा-रथाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
इव इव pos=i
वारि वारि pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
प्रावृः प्रावृष् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p