Original

पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः ।जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ॥ ७८ ॥

Segmented

पार्थः च पुरुष-व्याघ्रः शरैः संनत-पर्वभिः जघान धार्तराष्ट्रस्य चतुर्विध-बलाम् चमूम्

Analysis

Word Lemma Parse
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
चतुर्विध चतुर्विध pos=a,comp=y
बलाम् बल pos=n,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s