Original

ते वध्यमानाः समरे संशप्तकगणाः प्रभो ।शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा ॥ ७७ ॥

Segmented

ते वध्यमानाः समरे संशप्तक-गणाः प्रभो शक्रस्य अतिथि-ताम् गत्वा विशोका ह्य् अभवन् मुदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
संशप्तक संशप्तक pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
अतिथि अतिथि pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
विशोका विशोक pos=a,g=m,c=1,n=p
ह्य् हि pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
मुदा मुद् pos=n,g=f,c=3,n=s