Original

संजय उवाच ।भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ।अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः ॥ ७६ ॥

Segmented

संजय उवाच भीमसेनेन तत् कर्म कृतम् दृष्ट्वा सु दुष्करम् अर्जुनो व्यधमत् शिष्टान् अहितान् निशितैः शरैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शिष्टान् शिष् pos=va,g=m,c=2,n=p,f=part
अहितान् अहित pos=a,g=m,c=2,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p