Original

न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा ।पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे ॥ ७४ ॥

Segmented

न च असौ धार्तराष्ट्राणाम् श्रूयते निनदस् तथा पुरन्दर-समे क्रुद्धे निवृत्ते भरत-ऋषभे

Analysis

Word Lemma Parse
pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
श्रूयते श्रु pos=v,p=3,n=s,l=lat
निनदस् निनद pos=n,g=m,c=1,n=s
तथा तथा pos=i
पुरन्दर पुरंदर pos=n,comp=y
समे सम pos=n,g=m,c=7,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s