Original

सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः ।निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते ।दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ॥ ७३ ॥

Segmented

सप्त सप्त च नागांस् तान् वैजयन्तीः च स ध्वजाः निहत्य निशितैः बाणैः छिन्नाः पार्थ अग्रजेन ते दशभिः दशभिः च एकः नाराचैः निहतो गजः

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
pos=i
नागांस् नाग pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
वैजयन्तीः वैजयन्ती pos=n,g=f,c=2,n=p
pos=i
pos=i
ध्वजाः ध्वज pos=n,g=f,c=2,n=p
निहत्य निहन् pos=vi
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
अग्रजेन अग्रज pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
एकः एक pos=n,g=m,c=1,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
गजः गज pos=n,g=m,c=1,n=s