Original

हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः ।पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान् ।शक्तितोमरसंकाशैर्विनिघ्नन्तं वृकोदरम् ॥ ७२ ॥

Segmented

हत्वा एनम् पुनः आयाति नागान् अन्यान् प्रहारिणः पश्य नील-अम्बुद-निभान् महामात्रैः अधिष्ठितान् शक्ति-तोमर-संकाशैः विनिघ्नन्तम् वृकोदरम्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आयाति आया pos=v,p=3,n=s,l=lat
नागान् नाग pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
नील नील pos=a,comp=y
अम्बुद अम्बुद pos=n,comp=y
निभान् निभ pos=a,g=m,c=2,n=p
महामात्रैः महामात्र pos=n,g=m,c=3,n=p
अधिष्ठितान् अधिष्ठा pos=va,g=m,c=2,n=p,f=part
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
विनिघ्नन्तम् विनिहन् pos=va,g=m,c=2,n=s,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s