Original

सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः ।तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः ॥ ७१ ॥

Segmented

स तोमरौ अस्य भुजौ छिन्नौ भीमेन गर्जतः तीक्ष्णैः अग्नि-शिखा-प्रख्या नाराचैः दशभिः हतः

Analysis

Word Lemma Parse
pos=i
तोमरौ तोमर pos=n,g=m,c=1,n=d
अस्य इदम् pos=n,g=m,c=6,n=s
भुजौ भुज pos=n,g=m,c=1,n=d
छिन्नौ छिद् pos=va,g=m,c=1,n=d,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
गर्जतः गर्ज् pos=va,g=m,c=6,n=s,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part