Original

एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् ।जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः ॥ ७० ॥

Segmented

एष नैषादिः अभ्येति द्विप-मुख्येन पाण्डवम् जिघांसुस् तोमरैः क्रुद्धो दण्ड-पाणिः इव अन्तकः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
नैषादिः नैषाद pos=a,g=m,c=1,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
द्विप द्विप pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
जिघांसुस् जिघांसु pos=a,g=m,c=1,n=s
तोमरैः तोमर pos=n,g=m,c=3,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दण्ड दण्ड pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s