Original

पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः ।जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः ॥ ७ ॥

Segmented

पश्य सात्वत-भीमाभ्याम् निरुद्ध-अधिष्ठितः प्रभुः जिहीर्षवो ऽमृतम् दैत्याः शक्र-अग्निभ्याम् इव अवशाः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
सात्वत सात्वत pos=n,comp=y
भीमाभ्याम् भीम pos=n,g=m,c=3,n=d
निरुद्ध निरुध् pos=va,comp=y,f=part
अधिष्ठितः अधिष्ठा pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=n,g=m,c=1,n=s
जिहीर्षवो जिहीर्षु pos=a,g=m,c=1,n=p
ऽमृतम् अमृत pos=n,g=n,c=2,n=s
दैत्याः दैत्य pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
अग्निभ्याम् अग्नि pos=n,g=m,c=3,n=d
इव इव pos=i
अवशाः अवश pos=a,g=m,c=1,n=p