Original

नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम् ।नदतोऽर्जुन संग्रामे वीरस्य जितकाशिनः ॥ ६९ ॥

Segmented

न अभिजानासि भीमस्य सिंहनादम् दुरुत्सहम् नदतो ऽर्जुन संग्रामे वीरस्य जित-काशिनः

Analysis

Word Lemma Parse
pos=i
अभिजानासि अभिज्ञा pos=v,p=2,n=s,l=lat
भीमस्य भीम pos=n,g=m,c=6,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
दुरुत्सहम् दुरुत्सह pos=a,g=m,c=2,n=s
नदतो नद् pos=va,g=m,c=6,n=s,f=part
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
संग्रामे संग्राम pos=n,g=n,c=7,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
जित जि pos=va,comp=y,f=part
काशिनः काशिन् pos=a,g=m,c=6,n=s