Original

भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः ।स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः ॥ ६८ ॥

Segmented

भीमसेनस्य निर्विद्धा बाणैः संनत-पर्वभिः स्वान्य् अनीकानि मृद्नन्तो द्रवन्त्य् एते महा-गजाः

Analysis

Word Lemma Parse
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
निर्विद्धा निर्व्यध् pos=va,g=m,c=1,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
स्वान्य् स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
मृद्नन्तो मृद् pos=va,g=m,c=1,n=p,f=part
द्रवन्त्य् द्रु pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p