Original

पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी ।वज्रिवज्राहतानीव शिखराणि महीभृताम् ॥ ६७ ॥

Segmented

पश्य भीमेन नाराचैः छिन्ना नागाः पतन्त्य् अमी वज्रिन्-वज्र-आहतानि इव शिखराणि महीभृताम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
भीमेन भीम pos=n,g=m,c=3,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
छिन्ना छिद् pos=va,g=m,c=1,n=p,f=part
नागाः नाग pos=n,g=m,c=1,n=p
पतन्त्य् पत् pos=v,p=3,n=p,l=lat
अमी अदस् pos=n,g=m,c=1,n=p
वज्रिन् वज्रिन् pos=n,comp=y
वज्र वज्र pos=n,comp=y
आहतानि आहन् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
शिखराणि शिखर pos=n,g=n,c=1,n=p
महीभृताम् महीभृत् pos=n,g=m,c=6,n=p