Original

सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान् ।धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः ।विषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमूः ॥ ६६ ॥

Segmented

सु निमग्नान् च भीम-अस्त्रैः धार्तराष्ट्रान् महा-रथान् धृष्टद्युम्न-मुखाः वीरा घ्नन्ति शत्रून् सहस्रशः विषण्ण-भूयिष्ठ-रथा धार्तराष्ट्री महा-चमूः

Analysis

Word Lemma Parse
सु सु pos=i
निमग्नान् निमज्ज् pos=va,g=m,c=2,n=p,f=part
pos=i
भीम भीम pos=n,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
विषण्ण विषद् pos=va,comp=y,f=part
भूयिष्ठ भूयिष्ठ pos=a,comp=y
रथा रथ pos=n,g=f,c=1,n=s
धार्तराष्ट्री धार्तराष्ट्र pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s