Original

सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे ।कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः ॥ ६५ ॥

Segmented

सु भृशम् च पराक्रान्ताः पाञ्चालानाम् निवारणे कृप-कर्ण-आदयः वीरा ऋषभाणाम् इव ऋषभाः

Analysis

Word Lemma Parse
सु सु pos=i
भृशम् भृशम् pos=i
pos=i
पराक्रान्ताः पराक्रम् pos=va,g=m,c=1,n=p,f=part
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
निवारणे निवारण pos=n,g=n,c=7,n=s
कृप कृप pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
ऋषभाणाम् ऋषभ pos=n,g=m,c=6,n=p
इव इव pos=i
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p