Original

सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः ।पाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः ॥ ६४ ॥

Segmented

सर्वतः च अभिपन्ना एषा धार्तराष्ट्री महा-चमूः पाञ्चालैः मानसाद् एत्य हंसैः गङ्गा इव वेगितैः

Analysis

Word Lemma Parse
सर्वतः सर्वतस् pos=i
pos=i
अभिपन्ना अभिपद् pos=va,g=f,c=1,n=s,f=part
एषा एतद् pos=n,g=f,c=1,n=s
धार्तराष्ट्री धार्तराष्ट्र pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
मानसाद् मानस pos=n,g=n,c=5,n=s
एत्य pos=vi
हंसैः हंस pos=n,g=m,c=3,n=p
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इव इव pos=i
वेगितैः वेगित pos=a,g=m,c=3,n=p