Original

पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परंतप ।धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् ॥ ६३ ॥

Segmented

पश्य स्वर्गस्य माहात्म्यम् पाञ्चाला हि परंतप धार्तराष्ट्रान् विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
हि हि pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
विनिघ्नन्ति विनिहन् pos=v,p=3,n=p,l=lat
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
सिंहा सिंह pos=n,g=m,c=1,n=p
इव इव pos=i
द्विपान् द्विप pos=n,g=m,c=2,n=p