Original

एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान् ।अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान् ॥ ६२ ॥

Segmented

एते नदन्ति पाञ्चाला धमन्त्य् अपि च वारिजान् अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
नदन्ति नद् pos=v,p=3,n=p,l=lat
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
धमन्त्य् धम् pos=v,p=3,n=p,l=lat
अपि अपि pos=i
pos=i
वारिजान् वारिज pos=n,g=m,c=2,n=p
अभिद्रवन्ति अभिद्रु pos=v,p=3,n=p,l=lat
pos=i
रणे रण pos=n,g=m,c=7,n=s
निघ्नन्तः निहन् pos=va,g=m,c=1,n=p,f=part
सायकैः सायक pos=n,g=m,c=3,n=p
परान् पर pos=n,g=m,c=2,n=p