Original

मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात् ।बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिंदम ॥ ६१ ॥

Segmented

मृद्नन्ति च नर-व्याघ्राः भीमसेन-व्यपाश्रयात् बलम् परेषाम् दुर्धर्षम् त्यक्त्वा प्राणान् अरिंदम

Analysis

Word Lemma Parse
मृद्नन्ति मृद् pos=v,p=3,n=p,l=lat
pos=i
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
व्यपाश्रयात् व्यपाश्रय pos=n,g=m,c=5,n=s
बलम् बल pos=n,g=n,c=2,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
दुर्धर्षम् दुर्धर्ष pos=a,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
अरिंदम अरिंदम pos=a,g=m,c=8,n=s