Original

निर्मनुष्यान्गजानश्वान्रथांश्चैव धनंजय ।समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ॥ ६० ॥

Segmented

निर्मनुष्यान् गजान् अश्वान् रथांः च एव धनंजय समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस् तरस्विनः

Analysis

Word Lemma Parse
निर्मनुष्यान् निर्मनुष्य pos=a,g=m,c=2,n=p
गजान् गज pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
रथांः रथ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
धनंजय धनंजय pos=n,g=m,c=8,n=s
समाद्रवन्ति समाद्रु pos=v,p=3,n=p,l=lat
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
धार्तराष्ट्रांस् धार्तराष्ट्र pos=n,g=m,c=2,n=p
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p