Original

एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः ।युधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः ॥ ६ ॥

Segmented

एते जिघृक्षवो यान्ति द्विप-अश्व-रथ-पत्ति युधिष्ठिरम् धार्तराष्ट्रा रत्न-उत्तमम् इव अर्थिनः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
जिघृक्षवो जिघृक्षु pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
द्विप द्विप pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,g=m,c=1,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
रत्न रत्न pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
इव इव pos=i
अर्थिनः अर्थिन् pos=a,g=m,c=6,n=s