Original

रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः ।नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः ॥ ५९ ॥

Segmented

रथेभ्यः प्रपतन्त्य् एते रथिनो विगत-असवः नाना वर्णैः हता बाणैः पाञ्चालैः अपलायिभिः

Analysis

Word Lemma Parse
रथेभ्यः रथ pos=n,g=m,c=5,n=p
प्रपतन्त्य् प्रपत् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
असवः असु pos=n,g=m,c=1,n=p
नाना नाना pos=i
वर्णैः वर्ण pos=n,g=m,c=3,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
अपलायिभिः अपलायिन् pos=a,g=m,c=3,n=p