Original

सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः ।केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते ॥ ५८ ॥

Segmented

सौवर्णा राजताः च एव तैजसाः च पृथग्विधाः केतवो विनिपात्यन्ते हस्ति-अश्वम् विप्रकीर्यते

Analysis

Word Lemma Parse
सौवर्णा सौवर्ण pos=a,g=m,c=1,n=p
राजताः राजत pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
तैजसाः तैजस pos=a,g=m,c=1,n=p
pos=i
पृथग्विधाः पृथग्विध pos=a,g=m,c=1,n=p
केतवो केतु pos=n,g=m,c=1,n=p
विनिपात्यन्ते विनिपातय् pos=v,p=3,n=p,l=lat
हस्ति हस्तिन् pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
विप्रकीर्यते विप्रकृ pos=v,p=3,n=s,l=lat