Original

पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः ।पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ॥ ५७ ॥

Segmented

पीत-रक्त-असित-सित तारा-चन्द्र-अर्क-मण्डिताः पताका विप्रकीर्यन्ते छत्राण्य् एतानि च अर्जुन

Analysis

Word Lemma Parse
पीत पीत pos=a,comp=y
रक्त रक्त pos=a,comp=y
असित असित pos=a,comp=y
सित सित pos=a,g=f,c=1,n=p
तारा तारा pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
मण्डिताः मण्डय् pos=va,g=f,c=1,n=p,f=part
पताका पताका pos=n,g=f,c=1,n=p
विप्रकीर्यन्ते विप्रकृ pos=v,p=3,n=p,l=lat
छत्राण्य् छत्त्र pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s