Original

निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम् ।आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी ॥ ५६ ॥

Segmented

निवृत्तम् पश्य कौन्तेय भीमसेनम् युधाम् पतिम् आशीविषम् इव क्रुद्धम् तस्माद् द्रवति वाहिनी

Analysis

Word Lemma Parse
निवृत्तम् निवृत् pos=va,g=m,c=2,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
आशीविषम् आशीविष pos=n,g=m,c=2,n=s
इव इव pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
तस्माद् तस्मात् pos=i
द्रवति द्रु pos=v,p=3,n=s,l=lat
वाहिनी वाहिनी pos=n,g=f,c=1,n=s