Original

सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात् ।विप्रधावति वेगेन भीमस्य निहता शरैः ॥ ५४ ॥

Segmented

सेना हि धार्तराष्ट्रस्य विमुखा च अभवत् रणात् विप्रधावति वेगेन भीमस्य निहता शरैः

Analysis

Word Lemma Parse
सेना सेना pos=n,g=f,c=1,n=s
हि हि pos=i
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
विमुखा विमुख pos=a,g=f,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
रणात् रण pos=n,g=m,c=5,n=s
विप्रधावति विप्रधाव् pos=v,p=3,n=s,l=lat
वेगेन वेग pos=n,g=m,c=3,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
निहता निहन् pos=va,g=f,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p