Original

आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभ ।राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः ॥ ५१ ॥

Segmented

आचक्षे ते प्रियम् पार्थ तद् एवम् भरत-ऋषभ राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः

Analysis

Word Lemma Parse
आचक्षे आचक्ष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s