Original

असौ कर्णः सुसंरब्धः पाञ्चालानभिधावति ।केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति ।समुच्छेत्स्यति पाञ्चालानिति मन्ये परंतप ॥ ५० ॥

Segmented

असौ कर्णः सु संरब्धः पाञ्चालान् अभिधावति केतुम् अस्य हि पश्यामि धृष्टद्युम्न-रथम् प्रति समुच्छेत्स्यति पाञ्चालान् इति मन्ये परंतप

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अभिधावति अभिधाव् pos=v,p=3,n=s,l=lat
केतुम् केतु pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
समुच्छेत्स्यति समुच्छिद् pos=v,p=3,n=s,l=lrt
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
इति इति pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s