Original

जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली ।आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः ॥ ५ ॥

Segmented

जिघांसुः पुरुष-व्याघ्रम् भ्रातृभिः सहितो बली आशीविष-सम-स्पर्शैः सर्व-युद्ध-विशारदैः

Analysis

Word Lemma Parse
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
आशीविष आशीविष pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=3,n=p