Original

पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा ।अभिसंहत्य कौन्तेय पदातिप्रयुतानि च ।अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते ॥ ४८ ॥

Segmented

पञ्च नाग-सहस्राणि द्विगुणा वाजिनस् तथा अभिसंहत्य कौन्तेय पदाति-प्रयुतानि च अन्योन्य-रक्षितम् वीर बलम् त्वाम् अभिवर्तते

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
नाग नाग pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
द्विगुणा द्विगुण pos=a,g=m,c=1,n=p
वाजिनस् वाजिन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
अभिसंहत्य अभिसंहन् pos=vi
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
पदाति पदाति pos=n,comp=y
प्रयुतानि प्रयुत pos=n,g=n,c=1,n=p
pos=i
अन्योन्य अन्योन्य pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
बलम् बल pos=n,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat