Original

पञ्च ह्येतानि मुख्यानां रथानां रथसत्तम ।शतान्यायान्ति वेगेन बलिनां भीमतेजसाम् ॥ ४७ ॥

Segmented

पञ्च ह्य् एतानि मुख्यानाम् रथानाम् रथ-सत्तम शतान्य् आयान्ति वेगेन बलिनाम् भीम-तेजस्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
ह्य् हि pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
शतान्य् शत pos=n,g=n,c=1,n=p
आयान्ति आया pos=v,p=3,n=p,l=lat
वेगेन वेग pos=n,g=m,c=3,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
भीम भीम pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p