Original

सार्वैः सहैभिर्दुष्टात्मा वध्य एष प्रयत्नतः ।त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ॥ ४४ ॥

Segmented

सार्वैः सह एभिः दुष्ट-आत्मा वध्य एष प्रयत्नतः त्वया यशः च राज्यम् च सुखम् च उत्तमम् इच्छता

Analysis

Word Lemma Parse
सार्वैः सार्व pos=n,g=m,c=3,n=p
सह सह pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वध्य वध् pos=va,g=m,c=1,n=s,f=krtya
एष एतद् pos=n,g=m,c=1,n=s
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part