Original

कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत ।रिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते ॥ ४३ ॥

Segmented

कर्णम् एकाकिनम् दृष्ट्वा रथ-अनीकेन भारत रिरक्षिषुः सु संयत्तः धार्तराष्ट्रो ऽभिवर्तते

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एकाकिनम् एकाकिन् pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रथ रथ pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
रिरक्षिषुः रिरक्षिषु pos=a,g=m,c=1,n=s
सु सु pos=i
संयत्तः संयत् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat