Original

असौ निवृत्तो राधेयो दृश्यते वानरध्वज ।वधाय चात्मनोऽभ्येति दीपस्य शलभो यथा ॥ ४२ ॥

Segmented

असौ निवृत्तो राधेयो दृश्यते वानरध्वज वधाय च आत्मनः ऽभ्येति दीपस्य शलभो यथा

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
राधेयो राधेय pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वानरध्वज वानरध्वज pos=n,g=m,c=8,n=s
वधाय वध pos=n,g=m,c=4,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
दीपस्य दीप pos=n,g=m,c=6,n=s
शलभो शलभ pos=n,g=m,c=1,n=s
यथा यथा pos=i