Original

पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः ।शरांश्चाशीविषाकारान्विसृजन्तं महाबलम् ॥ ४१ ॥

Segmented

पश्य ह्य् एनम् महा-बाहो विधुन्वानम् महद् धनुः शरांः च आशीविष-आकारान् विसृजन्तम् महा-बलम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
ह्य् हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
विधुन्वानम् विधू pos=va,g=m,c=2,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
शरांः शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
विसृजन्तम् विसृज् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s