Original

एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पते ।उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे ॥ ४० ॥

Segmented

एष त्वाम् प्रेक्षते कर्णः स कटाक्षः विशाम् पते उत्तमम् यत्नम् आस्थाय ध्रुवम् एष्यति संयुगे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रेक्षते प्रेक्ष् pos=v,p=3,n=s,l=lat
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
कटाक्षः कटाक्ष pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
ध्रुवम् ध्रुवम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s