Original

एष दुर्योधनः पार्थ रथानीकेन दंशितः ।राजा सर्वस्य लोकस्य राजानमनुधावति ॥ ४ ॥

Segmented

एष दुर्योधनः पार्थ रथ-अनीकेन दंशितः राजा सर्वस्य लोकस्य राजानम् अनुधावति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अनुधावति अनुधाव् pos=v,p=3,n=s,l=lat