Original

पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम् ।उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः ॥ ३८ ॥

Segmented

पश्य कर्णम् रणे पार्थ श्वेत-छवि-विराजितम् उदयम् पर्वतम् यद्वत् शोभय् वै दिवाकरः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
श्वेत श्वेत pos=a,comp=y
छवि छवि pos=n,comp=y
विराजितम् विराज् pos=va,g=m,c=2,n=s,f=part
उदयम् उदय pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
यद्वत् यद्वत् pos=i
शोभय् शोभय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s