Original

अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः ।यथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः ॥ ३६ ॥

Segmented

अभिद्रवत गच्छध्वम् द्रुतम् द्रवत कौरवाः यथा जीवन् न वः कश्चिन् मुच्यते युधि सृञ्जयः

Analysis

Word Lemma Parse
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
द्रुतम् द्रुतम् pos=i
द्रवत द्रु pos=v,p=2,n=p,l=lot
कौरवाः कौरव pos=n,g=m,c=8,n=p
यथा यथा pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
pos=i
वः त्वद् pos=n,g=,c=6,n=p
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s
सृञ्जयः सृञ्जय pos=n,g=m,c=1,n=s