Original

एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे ।अभिभाषति राधेयः सर्वसैन्यानि मानदः ॥ ३५ ॥

Segmented

एष सर्व-आत्मना पाण्डूंस् त्रासयित्वा महा-रणे अभिभाषति राधेयः सर्व-सैन्यानि मानदः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
पाण्डूंस् पाण्डु pos=n,g=m,c=2,n=p
त्रासयित्वा त्रासय् pos=vi
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
अभिभाषति अभिभाष् pos=v,p=3,n=s,l=lat
राधेयः राधेय pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
मानदः मानद pos=a,g=m,c=1,n=s